Ferramentas de sânscrito

Declinação do sânscrito


Declinação de गौतमार्धिक gautamārdhika, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo गौतमार्धिकः gautamārdhikaḥ
गौतमार्धिकौ gautamārdhikau
गौतमार्धिकाः gautamārdhikāḥ
Vocativo गौतमार्धिक gautamārdhika
गौतमार्धिकौ gautamārdhikau
गौतमार्धिकाः gautamārdhikāḥ
Acusativo गौतमार्धिकम् gautamārdhikam
गौतमार्धिकौ gautamārdhikau
गौतमार्धिकान् gautamārdhikān
Instrumental गौतमार्धिकेन gautamārdhikena
गौतमार्धिकाभ्याम् gautamārdhikābhyām
गौतमार्धिकैः gautamārdhikaiḥ
Dativo गौतमार्धिकाय gautamārdhikāya
गौतमार्धिकाभ्याम् gautamārdhikābhyām
गौतमार्धिकेभ्यः gautamārdhikebhyaḥ
Ablativo गौतमार्धिकात् gautamārdhikāt
गौतमार्धिकाभ्याम् gautamārdhikābhyām
गौतमार्धिकेभ्यः gautamārdhikebhyaḥ
Genitivo गौतमार्धिकस्य gautamārdhikasya
गौतमार्धिकयोः gautamārdhikayoḥ
गौतमार्धिकानाम् gautamārdhikānām
Locativo गौतमार्धिके gautamārdhike
गौतमार्धिकयोः gautamārdhikayoḥ
गौतमार्धिकेषु gautamārdhikeṣu