Sanskrit tools

Sanskrit declension


Declension of गौदानिका gaudānikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गौदानिका gaudānikā
गौदानिके gaudānike
गौदानिकाः gaudānikāḥ
Vocative गौदानिके gaudānike
गौदानिके gaudānike
गौदानिकाः gaudānikāḥ
Accusative गौदानिकाम् gaudānikām
गौदानिके gaudānike
गौदानिकाः gaudānikāḥ
Instrumental गौदानिकया gaudānikayā
गौदानिकाभ्याम् gaudānikābhyām
गौदानिकाभिः gaudānikābhiḥ
Dative गौदानिकायै gaudānikāyai
गौदानिकाभ्याम् gaudānikābhyām
गौदानिकाभ्यः gaudānikābhyaḥ
Ablative गौदानिकायाः gaudānikāyāḥ
गौदानिकाभ्याम् gaudānikābhyām
गौदानिकाभ्यः gaudānikābhyaḥ
Genitive गौदानिकायाः gaudānikāyāḥ
गौदानिकयोः gaudānikayoḥ
गौदानिकानाम् gaudānikānām
Locative गौदानिकायाम् gaudānikāyām
गौदानिकयोः gaudānikayoḥ
गौदानिकासु gaudānikāsu