| Singular | Dual | Plural |
Nominative |
गौदानिका
gaudānikā
|
गौदानिके
gaudānike
|
गौदानिकाः
gaudānikāḥ
|
Vocative |
गौदानिके
gaudānike
|
गौदानिके
gaudānike
|
गौदानिकाः
gaudānikāḥ
|
Accusative |
गौदानिकाम्
gaudānikām
|
गौदानिके
gaudānike
|
गौदानिकाः
gaudānikāḥ
|
Instrumental |
गौदानिकया
gaudānikayā
|
गौदानिकाभ्याम्
gaudānikābhyām
|
गौदानिकाभिः
gaudānikābhiḥ
|
Dative |
गौदानिकायै
gaudānikāyai
|
गौदानिकाभ्याम्
gaudānikābhyām
|
गौदानिकाभ्यः
gaudānikābhyaḥ
|
Ablative |
गौदानिकायाः
gaudānikāyāḥ
|
गौदानिकाभ्याम्
gaudānikābhyām
|
गौदानिकाभ्यः
gaudānikābhyaḥ
|
Genitive |
गौदानिकायाः
gaudānikāyāḥ
|
गौदानिकयोः
gaudānikayoḥ
|
गौदानिकानाम्
gaudānikānām
|
Locative |
गौदानिकायाम्
gaudānikāyām
|
गौदानिकयोः
gaudānikayoḥ
|
गौदानिकासु
gaudānikāsu
|