Ferramentas de sânscrito

Declinação do sânscrito


Declinação de गौदानिका gaudānikā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo गौदानिका gaudānikā
गौदानिके gaudānike
गौदानिकाः gaudānikāḥ
Vocativo गौदानिके gaudānike
गौदानिके gaudānike
गौदानिकाः gaudānikāḥ
Acusativo गौदानिकाम् gaudānikām
गौदानिके gaudānike
गौदानिकाः gaudānikāḥ
Instrumental गौदानिकया gaudānikayā
गौदानिकाभ्याम् gaudānikābhyām
गौदानिकाभिः gaudānikābhiḥ
Dativo गौदानिकायै gaudānikāyai
गौदानिकाभ्याम् gaudānikābhyām
गौदानिकाभ्यः gaudānikābhyaḥ
Ablativo गौदानिकायाः gaudānikāyāḥ
गौदानिकाभ्याम् gaudānikābhyām
गौदानिकाभ्यः gaudānikābhyaḥ
Genitivo गौदानिकायाः gaudānikāyāḥ
गौदानिकयोः gaudānikayoḥ
गौदानिकानाम् gaudānikānām
Locativo गौदानिकायाम् gaudānikāyām
गौदानिकयोः gaudānikayoḥ
गौदानिकासु gaudānikāsu