Sanskrit tools

Sanskrit declension


Declension of गौदानिक gaudānika, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गौदानिकम् gaudānikam
गौदानिके gaudānike
गौदानिकानि gaudānikāni
Vocative गौदानिक gaudānika
गौदानिके gaudānike
गौदानिकानि gaudānikāni
Accusative गौदानिकम् gaudānikam
गौदानिके gaudānike
गौदानिकानि gaudānikāni
Instrumental गौदानिकेन gaudānikena
गौदानिकाभ्याम् gaudānikābhyām
गौदानिकैः gaudānikaiḥ
Dative गौदानिकाय gaudānikāya
गौदानिकाभ्याम् gaudānikābhyām
गौदानिकेभ्यः gaudānikebhyaḥ
Ablative गौदानिकात् gaudānikāt
गौदानिकाभ्याम् gaudānikābhyām
गौदानिकेभ्यः gaudānikebhyaḥ
Genitive गौदानिकस्य gaudānikasya
गौदानिकयोः gaudānikayoḥ
गौदानिकानाम् gaudānikānām
Locative गौदानिके gaudānike
गौदानिकयोः gaudānikayoḥ
गौदानिकेषु gaudānikeṣu