| Singular | Dual | Plural |
Nominativo |
गौदानिकम्
gaudānikam
|
गौदानिके
gaudānike
|
गौदानिकानि
gaudānikāni
|
Vocativo |
गौदानिक
gaudānika
|
गौदानिके
gaudānike
|
गौदानिकानि
gaudānikāni
|
Acusativo |
गौदानिकम्
gaudānikam
|
गौदानिके
gaudānike
|
गौदानिकानि
gaudānikāni
|
Instrumental |
गौदानिकेन
gaudānikena
|
गौदानिकाभ्याम्
gaudānikābhyām
|
गौदानिकैः
gaudānikaiḥ
|
Dativo |
गौदानिकाय
gaudānikāya
|
गौदानिकाभ्याम्
gaudānikābhyām
|
गौदानिकेभ्यः
gaudānikebhyaḥ
|
Ablativo |
गौदानिकात्
gaudānikāt
|
गौदानिकाभ्याम्
gaudānikābhyām
|
गौदानिकेभ्यः
gaudānikebhyaḥ
|
Genitivo |
गौदानिकस्य
gaudānikasya
|
गौदानिकयोः
gaudānikayoḥ
|
गौदानिकानाम्
gaudānikānām
|
Locativo |
गौदानिके
gaudānike
|
गौदानिकयोः
gaudānikayoḥ
|
गौदानिकेषु
gaudānikeṣu
|