Sanskrit tools

Sanskrit declension


Declension of गौधेय gaudheya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गौधेयः gaudheyaḥ
गौधेयौ gaudheyau
गौधेयाः gaudheyāḥ
Vocative गौधेय gaudheya
गौधेयौ gaudheyau
गौधेयाः gaudheyāḥ
Accusative गौधेयम् gaudheyam
गौधेयौ gaudheyau
गौधेयान् gaudheyān
Instrumental गौधेयेन gaudheyena
गौधेयाभ्याम् gaudheyābhyām
गौधेयैः gaudheyaiḥ
Dative गौधेयाय gaudheyāya
गौधेयाभ्याम् gaudheyābhyām
गौधेयेभ्यः gaudheyebhyaḥ
Ablative गौधेयात् gaudheyāt
गौधेयाभ्याम् gaudheyābhyām
गौधेयेभ्यः gaudheyebhyaḥ
Genitive गौधेयस्य gaudheyasya
गौधेययोः gaudheyayoḥ
गौधेयानाम् gaudheyānām
Locative गौधेये gaudheye
गौधेययोः gaudheyayoḥ
गौधेयेषु gaudheyeṣu