Singular | Dual | Plural | |
Nominativo |
गौधेयः
gaudheyaḥ |
गौधेयौ
gaudheyau |
गौधेयाः
gaudheyāḥ |
Vocativo |
गौधेय
gaudheya |
गौधेयौ
gaudheyau |
गौधेयाः
gaudheyāḥ |
Acusativo |
गौधेयम्
gaudheyam |
गौधेयौ
gaudheyau |
गौधेयान्
gaudheyān |
Instrumental |
गौधेयेन
gaudheyena |
गौधेयाभ्याम्
gaudheyābhyām |
गौधेयैः
gaudheyaiḥ |
Dativo |
गौधेयाय
gaudheyāya |
गौधेयाभ्याम्
gaudheyābhyām |
गौधेयेभ्यः
gaudheyebhyaḥ |
Ablativo |
गौधेयात्
gaudheyāt |
गौधेयाभ्याम्
gaudheyābhyām |
गौधेयेभ्यः
gaudheyebhyaḥ |
Genitivo |
गौधेयस्य
gaudheyasya |
गौधेययोः
gaudheyayoḥ |
गौधेयानाम्
gaudheyānām |
Locativo |
गौधेये
gaudheye |
गौधेययोः
gaudheyayoḥ |
गौधेयेषु
gaudheyeṣu |