Sanskrit tools

Sanskrit declension


Declension of गौधूमा gaudhūmā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गौधूमा gaudhūmā
गौधूमे gaudhūme
गौधूमाः gaudhūmāḥ
Vocative गौधूमे gaudhūme
गौधूमे gaudhūme
गौधूमाः gaudhūmāḥ
Accusative गौधूमाम् gaudhūmām
गौधूमे gaudhūme
गौधूमाः gaudhūmāḥ
Instrumental गौधूमया gaudhūmayā
गौधूमाभ्याम् gaudhūmābhyām
गौधूमाभिः gaudhūmābhiḥ
Dative गौधूमायै gaudhūmāyai
गौधूमाभ्याम् gaudhūmābhyām
गौधूमाभ्यः gaudhūmābhyaḥ
Ablative गौधूमायाः gaudhūmāyāḥ
गौधूमाभ्याम् gaudhūmābhyām
गौधूमाभ्यः gaudhūmābhyaḥ
Genitive गौधूमायाः gaudhūmāyāḥ
गौधूमयोः gaudhūmayoḥ
गौधूमानाम् gaudhūmānām
Locative गौधूमायाम् gaudhūmāyām
गौधूमयोः gaudhūmayoḥ
गौधूमासु gaudhūmāsu