Singular | Dual | Plural | |
Nominativo |
गौधूमा
gaudhūmā |
गौधूमे
gaudhūme |
गौधूमाः
gaudhūmāḥ |
Vocativo |
गौधूमे
gaudhūme |
गौधूमे
gaudhūme |
गौधूमाः
gaudhūmāḥ |
Acusativo |
गौधूमाम्
gaudhūmām |
गौधूमे
gaudhūme |
गौधूमाः
gaudhūmāḥ |
Instrumental |
गौधूमया
gaudhūmayā |
गौधूमाभ्याम्
gaudhūmābhyām |
गौधूमाभिः
gaudhūmābhiḥ |
Dativo |
गौधूमायै
gaudhūmāyai |
गौधूमाभ्याम्
gaudhūmābhyām |
गौधूमाभ्यः
gaudhūmābhyaḥ |
Ablativo |
गौधूमायाः
gaudhūmāyāḥ |
गौधूमाभ्याम्
gaudhūmābhyām |
गौधूमाभ्यः
gaudhūmābhyaḥ |
Genitivo |
गौधूमायाः
gaudhūmāyāḥ |
गौधूमयोः
gaudhūmayoḥ |
गौधूमानाम्
gaudhūmānām |
Locativo |
गौधूमायाम्
gaudhūmāyām |
गौधूमयोः
gaudhūmayoḥ |
गौधूमासु
gaudhūmāsu |