Sanskrit tools

Sanskrit declension


Declension of गौधेनुक gaudhenuka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गौधेनुकम् gaudhenukam
गौधेनुके gaudhenuke
गौधेनुकानि gaudhenukāni
Vocative गौधेनुक gaudhenuka
गौधेनुके gaudhenuke
गौधेनुकानि gaudhenukāni
Accusative गौधेनुकम् gaudhenukam
गौधेनुके gaudhenuke
गौधेनुकानि gaudhenukāni
Instrumental गौधेनुकेन gaudhenukena
गौधेनुकाभ्याम् gaudhenukābhyām
गौधेनुकैः gaudhenukaiḥ
Dative गौधेनुकाय gaudhenukāya
गौधेनुकाभ्याम् gaudhenukābhyām
गौधेनुकेभ्यः gaudhenukebhyaḥ
Ablative गौधेनुकात् gaudhenukāt
गौधेनुकाभ्याम् gaudhenukābhyām
गौधेनुकेभ्यः gaudhenukebhyaḥ
Genitive गौधेनुकस्य gaudhenukasya
गौधेनुकयोः gaudhenukayoḥ
गौधेनुकानाम् gaudhenukānām
Locative गौधेनुके gaudhenuke
गौधेनुकयोः gaudhenukayoḥ
गौधेनुकेषु gaudhenukeṣu