| Singular | Dual | Plural |
Nominative |
गौधेनुकम्
gaudhenukam
|
गौधेनुके
gaudhenuke
|
गौधेनुकानि
gaudhenukāni
|
Vocative |
गौधेनुक
gaudhenuka
|
गौधेनुके
gaudhenuke
|
गौधेनुकानि
gaudhenukāni
|
Accusative |
गौधेनुकम्
gaudhenukam
|
गौधेनुके
gaudhenuke
|
गौधेनुकानि
gaudhenukāni
|
Instrumental |
गौधेनुकेन
gaudhenukena
|
गौधेनुकाभ्याम्
gaudhenukābhyām
|
गौधेनुकैः
gaudhenukaiḥ
|
Dative |
गौधेनुकाय
gaudhenukāya
|
गौधेनुकाभ्याम्
gaudhenukābhyām
|
गौधेनुकेभ्यः
gaudhenukebhyaḥ
|
Ablative |
गौधेनुकात्
gaudhenukāt
|
गौधेनुकाभ्याम्
gaudhenukābhyām
|
गौधेनुकेभ्यः
gaudhenukebhyaḥ
|
Genitive |
गौधेनुकस्य
gaudhenukasya
|
गौधेनुकयोः
gaudhenukayoḥ
|
गौधेनुकानाम्
gaudhenukānām
|
Locative |
गौधेनुके
gaudhenuke
|
गौधेनुकयोः
gaudhenukayoḥ
|
गौधेनुकेषु
gaudhenukeṣu
|