| Singular | Dual | Plural |
Nominativo |
गौधेनुकम्
gaudhenukam
|
गौधेनुके
gaudhenuke
|
गौधेनुकानि
gaudhenukāni
|
Vocativo |
गौधेनुक
gaudhenuka
|
गौधेनुके
gaudhenuke
|
गौधेनुकानि
gaudhenukāni
|
Acusativo |
गौधेनुकम्
gaudhenukam
|
गौधेनुके
gaudhenuke
|
गौधेनुकानि
gaudhenukāni
|
Instrumental |
गौधेनुकेन
gaudhenukena
|
गौधेनुकाभ्याम्
gaudhenukābhyām
|
गौधेनुकैः
gaudhenukaiḥ
|
Dativo |
गौधेनुकाय
gaudhenukāya
|
गौधेनुकाभ्याम्
gaudhenukābhyām
|
गौधेनुकेभ्यः
gaudhenukebhyaḥ
|
Ablativo |
गौधेनुकात्
gaudhenukāt
|
गौधेनुकाभ्याम्
gaudhenukābhyām
|
गौधेनुकेभ्यः
gaudhenukebhyaḥ
|
Genitivo |
गौधेनुकस्य
gaudhenukasya
|
गौधेनुकयोः
gaudhenukayoḥ
|
गौधेनुकानाम्
gaudhenukānām
|
Locativo |
गौधेनुके
gaudhenuke
|
गौधेनुकयोः
gaudhenukayoḥ
|
गौधेनुकेषु
gaudhenukeṣu
|