Sanskrit tools

Sanskrit declension


Declension of गौपायन gaupāyana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गौपायनः gaupāyanaḥ
गौपायनौ gaupāyanau
गौपायनाः gaupāyanāḥ
Vocative गौपायन gaupāyana
गौपायनौ gaupāyanau
गौपायनाः gaupāyanāḥ
Accusative गौपायनम् gaupāyanam
गौपायनौ gaupāyanau
गौपायनान् gaupāyanān
Instrumental गौपायनेन gaupāyanena
गौपायनाभ्याम् gaupāyanābhyām
गौपायनैः gaupāyanaiḥ
Dative गौपायनाय gaupāyanāya
गौपायनाभ्याम् gaupāyanābhyām
गौपायनेभ्यः gaupāyanebhyaḥ
Ablative गौपायनात् gaupāyanāt
गौपायनाभ्याम् gaupāyanābhyām
गौपायनेभ्यः gaupāyanebhyaḥ
Genitive गौपायनस्य gaupāyanasya
गौपायनयोः gaupāyanayoḥ
गौपायनानाम् gaupāyanānām
Locative गौपायने gaupāyane
गौपायनयोः gaupāyanayoḥ
गौपायनेषु gaupāyaneṣu