| Singular | Dual | Plural |
Nominativo |
गौपायनः
gaupāyanaḥ
|
गौपायनौ
gaupāyanau
|
गौपायनाः
gaupāyanāḥ
|
Vocativo |
गौपायन
gaupāyana
|
गौपायनौ
gaupāyanau
|
गौपायनाः
gaupāyanāḥ
|
Acusativo |
गौपायनम्
gaupāyanam
|
गौपायनौ
gaupāyanau
|
गौपायनान्
gaupāyanān
|
Instrumental |
गौपायनेन
gaupāyanena
|
गौपायनाभ्याम्
gaupāyanābhyām
|
गौपायनैः
gaupāyanaiḥ
|
Dativo |
गौपायनाय
gaupāyanāya
|
गौपायनाभ्याम्
gaupāyanābhyām
|
गौपायनेभ्यः
gaupāyanebhyaḥ
|
Ablativo |
गौपायनात्
gaupāyanāt
|
गौपायनाभ्याम्
gaupāyanābhyām
|
गौपायनेभ्यः
gaupāyanebhyaḥ
|
Genitivo |
गौपायनस्य
gaupāyanasya
|
गौपायनयोः
gaupāyanayoḥ
|
गौपायनानाम्
gaupāyanānām
|
Locativo |
गौपायने
gaupāyane
|
गौपायनयोः
gaupāyanayoḥ
|
गौपायनेषु
gaupāyaneṣu
|