Sanskrit tools

Sanskrit declension


Declension of गौभृता gaubhṛtā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गौभृता gaubhṛtā
गौभृते gaubhṛte
गौभृताः gaubhṛtāḥ
Vocative गौभृते gaubhṛte
गौभृते gaubhṛte
गौभृताः gaubhṛtāḥ
Accusative गौभृताम् gaubhṛtām
गौभृते gaubhṛte
गौभृताः gaubhṛtāḥ
Instrumental गौभृतया gaubhṛtayā
गौभृताभ्याम् gaubhṛtābhyām
गौभृताभिः gaubhṛtābhiḥ
Dative गौभृतायै gaubhṛtāyai
गौभृताभ्याम् gaubhṛtābhyām
गौभृताभ्यः gaubhṛtābhyaḥ
Ablative गौभृतायाः gaubhṛtāyāḥ
गौभृताभ्याम् gaubhṛtābhyām
गौभृताभ्यः gaubhṛtābhyaḥ
Genitive गौभृतायाः gaubhṛtāyāḥ
गौभृतयोः gaubhṛtayoḥ
गौभृतानाम् gaubhṛtānām
Locative गौभृतायाम् gaubhṛtāyām
गौभृतयोः gaubhṛtayoḥ
गौभृतासु gaubhṛtāsu