Singular | Dual | Plural | |
Nominativo |
गौभृता
gaubhṛtā |
गौभृते
gaubhṛte |
गौभृताः
gaubhṛtāḥ |
Vocativo |
गौभृते
gaubhṛte |
गौभृते
gaubhṛte |
गौभृताः
gaubhṛtāḥ |
Acusativo |
गौभृताम्
gaubhṛtām |
गौभृते
gaubhṛte |
गौभृताः
gaubhṛtāḥ |
Instrumental |
गौभृतया
gaubhṛtayā |
गौभृताभ्याम्
gaubhṛtābhyām |
गौभृताभिः
gaubhṛtābhiḥ |
Dativo |
गौभृतायै
gaubhṛtāyai |
गौभृताभ्याम्
gaubhṛtābhyām |
गौभृताभ्यः
gaubhṛtābhyaḥ |
Ablativo |
गौभृतायाः
gaubhṛtāyāḥ |
गौभृताभ्याम्
gaubhṛtābhyām |
गौभृताभ्यः
gaubhṛtābhyaḥ |
Genitivo |
गौभृतायाः
gaubhṛtāyāḥ |
गौभृतयोः
gaubhṛtayoḥ |
गौभृतानाम्
gaubhṛtānām |
Locativo |
गौभृतायाम्
gaubhṛtāyām |
गौभृतयोः
gaubhṛtayoḥ |
गौभृतासु
gaubhṛtāsu |