| Singular | Dual | Plural |
Nominative |
गौमतायनका
gaumatāyanakā
|
गौमतायनके
gaumatāyanake
|
गौमतायनकाः
gaumatāyanakāḥ
|
Vocative |
गौमतायनके
gaumatāyanake
|
गौमतायनके
gaumatāyanake
|
गौमतायनकाः
gaumatāyanakāḥ
|
Accusative |
गौमतायनकाम्
gaumatāyanakām
|
गौमतायनके
gaumatāyanake
|
गौमतायनकाः
gaumatāyanakāḥ
|
Instrumental |
गौमतायनकया
gaumatāyanakayā
|
गौमतायनकाभ्याम्
gaumatāyanakābhyām
|
गौमतायनकाभिः
gaumatāyanakābhiḥ
|
Dative |
गौमतायनकायै
gaumatāyanakāyai
|
गौमतायनकाभ्याम्
gaumatāyanakābhyām
|
गौमतायनकाभ्यः
gaumatāyanakābhyaḥ
|
Ablative |
गौमतायनकायाः
gaumatāyanakāyāḥ
|
गौमतायनकाभ्याम्
gaumatāyanakābhyām
|
गौमतायनकाभ्यः
gaumatāyanakābhyaḥ
|
Genitive |
गौमतायनकायाः
gaumatāyanakāyāḥ
|
गौमतायनकयोः
gaumatāyanakayoḥ
|
गौमतायनकानाम्
gaumatāyanakānām
|
Locative |
गौमतायनकायाम्
gaumatāyanakāyām
|
गौमतायनकयोः
gaumatāyanakayoḥ
|
गौमतायनकासु
gaumatāyanakāsu
|