| Singular | Dual | Plural |
Nominativo |
गौमतायनका
gaumatāyanakā
|
गौमतायनके
gaumatāyanake
|
गौमतायनकाः
gaumatāyanakāḥ
|
Vocativo |
गौमतायनके
gaumatāyanake
|
गौमतायनके
gaumatāyanake
|
गौमतायनकाः
gaumatāyanakāḥ
|
Acusativo |
गौमतायनकाम्
gaumatāyanakām
|
गौमतायनके
gaumatāyanake
|
गौमतायनकाः
gaumatāyanakāḥ
|
Instrumental |
गौमतायनकया
gaumatāyanakayā
|
गौमतायनकाभ्याम्
gaumatāyanakābhyām
|
गौमतायनकाभिः
gaumatāyanakābhiḥ
|
Dativo |
गौमतायनकायै
gaumatāyanakāyai
|
गौमतायनकाभ्याम्
gaumatāyanakābhyām
|
गौमतायनकाभ्यः
gaumatāyanakābhyaḥ
|
Ablativo |
गौमतायनकायाः
gaumatāyanakāyāḥ
|
गौमतायनकाभ्याम्
gaumatāyanakābhyām
|
गौमतायनकाभ्यः
gaumatāyanakābhyaḥ
|
Genitivo |
गौमतायनकायाः
gaumatāyanakāyāḥ
|
गौमतायनकयोः
gaumatāyanakayoḥ
|
गौमतायनकानाम्
gaumatāyanakānām
|
Locativo |
गौमतायनकायाम्
gaumatāyanakāyām
|
गौमतायनकयोः
gaumatāyanakayoḥ
|
गौमतायनकासु
gaumatāyanakāsu
|