Singular | Dual | Plural | |
Nominative |
गौभिलम्
gaubhilam |
गौभिले
gaubhile |
गौभिलानि
gaubhilāni |
Vocative |
गौभिल
gaubhila |
गौभिले
gaubhile |
गौभिलानि
gaubhilāni |
Accusative |
गौभिलम्
gaubhilam |
गौभिले
gaubhile |
गौभिलानि
gaubhilāni |
Instrumental |
गौभिलेन
gaubhilena |
गौभिलाभ्याम्
gaubhilābhyām |
गौभिलैः
gaubhilaiḥ |
Dative |
गौभिलाय
gaubhilāya |
गौभिलाभ्याम्
gaubhilābhyām |
गौभिलेभ्यः
gaubhilebhyaḥ |
Ablative |
गौभिलात्
gaubhilāt |
गौभिलाभ्याम्
gaubhilābhyām |
गौभिलेभ्यः
gaubhilebhyaḥ |
Genitive |
गौभिलस्य
gaubhilasya |
गौभिलयोः
gaubhilayoḥ |
गौभिलानाम्
gaubhilānām |
Locative |
गौभिले
gaubhile |
गौभिलयोः
gaubhilayoḥ |
गौभिलेषु
gaubhileṣu |