Singular | Dual | Plural | |
Nominativo |
गौभिलम्
gaubhilam |
गौभिले
gaubhile |
गौभिलानि
gaubhilāni |
Vocativo |
गौभिल
gaubhila |
गौभिले
gaubhile |
गौभिलानि
gaubhilāni |
Acusativo |
गौभिलम्
gaubhilam |
गौभिले
gaubhile |
गौभिलानि
gaubhilāni |
Instrumental |
गौभिलेन
gaubhilena |
गौभिलाभ्याम्
gaubhilābhyām |
गौभिलैः
gaubhilaiḥ |
Dativo |
गौभिलाय
gaubhilāya |
गौभिलाभ्याम्
gaubhilābhyām |
गौभिलेभ्यः
gaubhilebhyaḥ |
Ablativo |
गौभिलात्
gaubhilāt |
गौभिलाभ्याम्
gaubhilābhyām |
गौभिलेभ्यः
gaubhilebhyaḥ |
Genitivo |
गौभिलस्य
gaubhilasya |
गौभिलयोः
gaubhilayoḥ |
गौभिलानाम्
gaubhilānām |
Locativo |
गौभिले
gaubhile |
गौभिलयोः
gaubhilayoḥ |
गौभिलेषु
gaubhileṣu |