| Singular | Dual | Plural |
Nominative |
घण्टामुखः
ghaṇṭāmukhaḥ
|
घण्टामुखौ
ghaṇṭāmukhau
|
घण्टामुखाः
ghaṇṭāmukhāḥ
|
Vocative |
घण्टामुख
ghaṇṭāmukha
|
घण्टामुखौ
ghaṇṭāmukhau
|
घण्टामुखाः
ghaṇṭāmukhāḥ
|
Accusative |
घण्टामुखम्
ghaṇṭāmukham
|
घण्टामुखौ
ghaṇṭāmukhau
|
घण्टामुखान्
ghaṇṭāmukhān
|
Instrumental |
घण्टामुखेन
ghaṇṭāmukhena
|
घण्टामुखाभ्याम्
ghaṇṭāmukhābhyām
|
घण्टामुखैः
ghaṇṭāmukhaiḥ
|
Dative |
घण्टामुखाय
ghaṇṭāmukhāya
|
घण्टामुखाभ्याम्
ghaṇṭāmukhābhyām
|
घण्टामुखेभ्यः
ghaṇṭāmukhebhyaḥ
|
Ablative |
घण्टामुखात्
ghaṇṭāmukhāt
|
घण्टामुखाभ्याम्
ghaṇṭāmukhābhyām
|
घण्टामुखेभ्यः
ghaṇṭāmukhebhyaḥ
|
Genitive |
घण्टामुखस्य
ghaṇṭāmukhasya
|
घण्टामुखयोः
ghaṇṭāmukhayoḥ
|
घण्टामुखानाम्
ghaṇṭāmukhānām
|
Locative |
घण्टामुखे
ghaṇṭāmukhe
|
घण्टामुखयोः
ghaṇṭāmukhayoḥ
|
घण्टामुखेषु
ghaṇṭāmukheṣu
|