| Singular | Dual | Plural |
Nominativo |
घण्टामुखः
ghaṇṭāmukhaḥ
|
घण्टामुखौ
ghaṇṭāmukhau
|
घण्टामुखाः
ghaṇṭāmukhāḥ
|
Vocativo |
घण्टामुख
ghaṇṭāmukha
|
घण्टामुखौ
ghaṇṭāmukhau
|
घण्टामुखाः
ghaṇṭāmukhāḥ
|
Acusativo |
घण्टामुखम्
ghaṇṭāmukham
|
घण्टामुखौ
ghaṇṭāmukhau
|
घण्टामुखान्
ghaṇṭāmukhān
|
Instrumental |
घण्टामुखेन
ghaṇṭāmukhena
|
घण्टामुखाभ्याम्
ghaṇṭāmukhābhyām
|
घण्टामुखैः
ghaṇṭāmukhaiḥ
|
Dativo |
घण्टामुखाय
ghaṇṭāmukhāya
|
घण्टामुखाभ्याम्
ghaṇṭāmukhābhyām
|
घण्टामुखेभ्यः
ghaṇṭāmukhebhyaḥ
|
Ablativo |
घण्टामुखात्
ghaṇṭāmukhāt
|
घण्टामुखाभ्याम्
ghaṇṭāmukhābhyām
|
घण्टामुखेभ्यः
ghaṇṭāmukhebhyaḥ
|
Genitivo |
घण्टामुखस्य
ghaṇṭāmukhasya
|
घण्टामुखयोः
ghaṇṭāmukhayoḥ
|
घण्टामुखानाम्
ghaṇṭāmukhānām
|
Locativo |
घण्टामुखे
ghaṇṭāmukhe
|
घण्टामुखयोः
ghaṇṭāmukhayoḥ
|
घण्टामुखेषु
ghaṇṭāmukheṣu
|