Singular | Dual | Plural | |
Nominative |
घण्टकः
ghaṇṭakaḥ |
घण्टकौ
ghaṇṭakau |
घण्टकाः
ghaṇṭakāḥ |
Vocative |
घण्टक
ghaṇṭaka |
घण्टकौ
ghaṇṭakau |
घण्टकाः
ghaṇṭakāḥ |
Accusative |
घण्टकम्
ghaṇṭakam |
घण्टकौ
ghaṇṭakau |
घण्टकान्
ghaṇṭakān |
Instrumental |
घण्टकेन
ghaṇṭakena |
घण्टकाभ्याम्
ghaṇṭakābhyām |
घण्टकैः
ghaṇṭakaiḥ |
Dative |
घण्टकाय
ghaṇṭakāya |
घण्टकाभ्याम्
ghaṇṭakābhyām |
घण्टकेभ्यः
ghaṇṭakebhyaḥ |
Ablative |
घण्टकात्
ghaṇṭakāt |
घण्टकाभ्याम्
ghaṇṭakābhyām |
घण्टकेभ्यः
ghaṇṭakebhyaḥ |
Genitive |
घण्टकस्य
ghaṇṭakasya |
घण्टकयोः
ghaṇṭakayoḥ |
घण्टकानाम्
ghaṇṭakānām |
Locative |
घण्टके
ghaṇṭake |
घण्टकयोः
ghaṇṭakayoḥ |
घण्टकेषु
ghaṇṭakeṣu |