Singular | Dual | Plural | |
Nominativo |
घण्टकः
ghaṇṭakaḥ |
घण्टकौ
ghaṇṭakau |
घण्टकाः
ghaṇṭakāḥ |
Vocativo |
घण्टक
ghaṇṭaka |
घण्टकौ
ghaṇṭakau |
घण्टकाः
ghaṇṭakāḥ |
Acusativo |
घण्टकम्
ghaṇṭakam |
घण्टकौ
ghaṇṭakau |
घण्टकान्
ghaṇṭakān |
Instrumental |
घण्टकेन
ghaṇṭakena |
घण्टकाभ्याम्
ghaṇṭakābhyām |
घण्टकैः
ghaṇṭakaiḥ |
Dativo |
घण्टकाय
ghaṇṭakāya |
घण्टकाभ्याम्
ghaṇṭakābhyām |
घण्टकेभ्यः
ghaṇṭakebhyaḥ |
Ablativo |
घण्टकात्
ghaṇṭakāt |
घण्टकाभ्याम्
ghaṇṭakābhyām |
घण्टकेभ्यः
ghaṇṭakebhyaḥ |
Genitivo |
घण्टकस्य
ghaṇṭakasya |
घण्टकयोः
ghaṇṭakayoḥ |
घण्टकानाम्
ghaṇṭakānām |
Locativo |
घण्टके
ghaṇṭake |
घण्टकयोः
ghaṇṭakayoḥ |
घण्टकेषु
ghaṇṭakeṣu |