Singular | Dual | Plural | |
Nominative |
घण्टि
ghaṇṭi |
घण्टिनी
ghaṇṭinī |
घण्टीनि
ghaṇṭīni |
Vocative |
घण्टि
ghaṇṭi घण्टिन् ghaṇṭin |
घण्टिनी
ghaṇṭinī |
घण्टीनि
ghaṇṭīni |
Accusative |
घण्टि
ghaṇṭi |
घण्टिनी
ghaṇṭinī |
घण्टीनि
ghaṇṭīni |
Instrumental |
घण्टिना
ghaṇṭinā |
घण्टिभ्याम्
ghaṇṭibhyām |
घण्टिभिः
ghaṇṭibhiḥ |
Dative |
घण्टिने
ghaṇṭine |
घण्टिभ्याम्
ghaṇṭibhyām |
घण्टिभ्यः
ghaṇṭibhyaḥ |
Ablative |
घण्टिनः
ghaṇṭinaḥ |
घण्टिभ्याम्
ghaṇṭibhyām |
घण्टिभ्यः
ghaṇṭibhyaḥ |
Genitive |
घण्टिनः
ghaṇṭinaḥ |
घण्टिनोः
ghaṇṭinoḥ |
घण्टिनाम्
ghaṇṭinām |
Locative |
घण्टिनि
ghaṇṭini |
घण्टिनोः
ghaṇṭinoḥ |
घण्टिषु
ghaṇṭiṣu |