Singular | Dual | Plural | |
Nominativo |
घण्टि
ghaṇṭi |
घण्टिनी
ghaṇṭinī |
घण्टीनि
ghaṇṭīni |
Vocativo |
घण्टि
ghaṇṭi घण्टिन् ghaṇṭin |
घण्टिनी
ghaṇṭinī |
घण्टीनि
ghaṇṭīni |
Acusativo |
घण्टि
ghaṇṭi |
घण्टिनी
ghaṇṭinī |
घण्टीनि
ghaṇṭīni |
Instrumental |
घण्टिना
ghaṇṭinā |
घण्टिभ्याम्
ghaṇṭibhyām |
घण्टिभिः
ghaṇṭibhiḥ |
Dativo |
घण्टिने
ghaṇṭine |
घण्टिभ्याम्
ghaṇṭibhyām |
घण्टिभ्यः
ghaṇṭibhyaḥ |
Ablativo |
घण्टिनः
ghaṇṭinaḥ |
घण्टिभ्याम्
ghaṇṭibhyām |
घण्टिभ्यः
ghaṇṭibhyaḥ |
Genitivo |
घण्टिनः
ghaṇṭinaḥ |
घण्टिनोः
ghaṇṭinoḥ |
घण्टिनाम्
ghaṇṭinām |
Locativo |
घण्टिनि
ghaṇṭini |
घण्टिनोः
ghaṇṭinoḥ |
घण्टिषु
ghaṇṭiṣu |