Singular | Dual | Plural | |
Nominative |
घनघनः
ghanaghanaḥ |
घनघनौ
ghanaghanau |
घनघनाः
ghanaghanāḥ |
Vocative |
घनघन
ghanaghana |
घनघनौ
ghanaghanau |
घनघनाः
ghanaghanāḥ |
Accusative |
घनघनम्
ghanaghanam |
घनघनौ
ghanaghanau |
घनघनान्
ghanaghanān |
Instrumental |
घनघनेन
ghanaghanena |
घनघनाभ्याम्
ghanaghanābhyām |
घनघनैः
ghanaghanaiḥ |
Dative |
घनघनाय
ghanaghanāya |
घनघनाभ्याम्
ghanaghanābhyām |
घनघनेभ्यः
ghanaghanebhyaḥ |
Ablative |
घनघनात्
ghanaghanāt |
घनघनाभ्याम्
ghanaghanābhyām |
घनघनेभ्यः
ghanaghanebhyaḥ |
Genitive |
घनघनस्य
ghanaghanasya |
घनघनयोः
ghanaghanayoḥ |
घनघनानाम्
ghanaghanānām |
Locative |
घनघने
ghanaghane |
घनघनयोः
ghanaghanayoḥ |
घनघनेषु
ghanaghaneṣu |