Singular | Dual | Plural | |
Nominativo |
घनघनः
ghanaghanaḥ |
घनघनौ
ghanaghanau |
घनघनाः
ghanaghanāḥ |
Vocativo |
घनघन
ghanaghana |
घनघनौ
ghanaghanau |
घनघनाः
ghanaghanāḥ |
Acusativo |
घनघनम्
ghanaghanam |
घनघनौ
ghanaghanau |
घनघनान्
ghanaghanān |
Instrumental |
घनघनेन
ghanaghanena |
घनघनाभ्याम्
ghanaghanābhyām |
घनघनैः
ghanaghanaiḥ |
Dativo |
घनघनाय
ghanaghanāya |
घनघनाभ्याम्
ghanaghanābhyām |
घनघनेभ्यः
ghanaghanebhyaḥ |
Ablativo |
घनघनात्
ghanaghanāt |
घनघनाभ्याम्
ghanaghanābhyām |
घनघनेभ्यः
ghanaghanebhyaḥ |
Genitivo |
घनघनस्य
ghanaghanasya |
घनघनयोः
ghanaghanayoḥ |
घनघनानाम्
ghanaghanānām |
Locativo |
घनघने
ghanaghane |
घनघनयोः
ghanaghanayoḥ |
घनघनेषु
ghanaghaneṣu |