Sanskrit tools

Sanskrit declension


Declension of घनत्व ghanatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative घनत्वम् ghanatvam
घनत्वे ghanatve
घनत्वानि ghanatvāni
Vocative घनत्व ghanatva
घनत्वे ghanatve
घनत्वानि ghanatvāni
Accusative घनत्वम् ghanatvam
घनत्वे ghanatve
घनत्वानि ghanatvāni
Instrumental घनत्वेन ghanatvena
घनत्वाभ्याम् ghanatvābhyām
घनत्वैः ghanatvaiḥ
Dative घनत्वाय ghanatvāya
घनत्वाभ्याम् ghanatvābhyām
घनत्वेभ्यः ghanatvebhyaḥ
Ablative घनत्वात् ghanatvāt
घनत्वाभ्याम् ghanatvābhyām
घनत्वेभ्यः ghanatvebhyaḥ
Genitive घनत्वस्य ghanatvasya
घनत्वयोः ghanatvayoḥ
घनत्वानाम् ghanatvānām
Locative घनत्वे ghanatve
घनत्वयोः ghanatvayoḥ
घनत्वेषु ghanatveṣu