Singular | Dual | Plural | |
Nominativo |
घनत्वम्
ghanatvam |
घनत्वे
ghanatve |
घनत्वानि
ghanatvāni |
Vocativo |
घनत्व
ghanatva |
घनत्वे
ghanatve |
घनत्वानि
ghanatvāni |
Acusativo |
घनत्वम्
ghanatvam |
घनत्वे
ghanatve |
घनत्वानि
ghanatvāni |
Instrumental |
घनत्वेन
ghanatvena |
घनत्वाभ्याम्
ghanatvābhyām |
घनत्वैः
ghanatvaiḥ |
Dativo |
घनत्वाय
ghanatvāya |
घनत्वाभ्याम्
ghanatvābhyām |
घनत्वेभ्यः
ghanatvebhyaḥ |
Ablativo |
घनत्वात्
ghanatvāt |
घनत्वाभ्याम्
ghanatvābhyām |
घनत्वेभ्यः
ghanatvebhyaḥ |
Genitivo |
घनत्वस्य
ghanatvasya |
घनत्वयोः
ghanatvayoḥ |
घनत्वानाम्
ghanatvānām |
Locativo |
घनत्वे
ghanatve |
घनत्वयोः
ghanatvayoḥ |
घनत्वेषु
ghanatveṣu |