Singular | Dual | Plural | |
Nominative |
घनध्वनिः
ghanadhvaniḥ |
घनध्वनी
ghanadhvanī |
घनध्वनयः
ghanadhvanayaḥ |
Vocative |
घनध्वने
ghanadhvane |
घनध्वनी
ghanadhvanī |
घनध्वनयः
ghanadhvanayaḥ |
Accusative |
घनध्वनिम्
ghanadhvanim |
घनध्वनी
ghanadhvanī |
घनध्वनीः
ghanadhvanīḥ |
Instrumental |
घनध्वन्या
ghanadhvanyā |
घनध्वनिभ्याम्
ghanadhvanibhyām |
घनध्वनिभिः
ghanadhvanibhiḥ |
Dative |
घनध्वनये
ghanadhvanaye घनध्वन्यै ghanadhvanyai |
घनध्वनिभ्याम्
ghanadhvanibhyām |
घनध्वनिभ्यः
ghanadhvanibhyaḥ |
Ablative |
घनध्वनेः
ghanadhvaneḥ घनध्वन्याः ghanadhvanyāḥ |
घनध्वनिभ्याम्
ghanadhvanibhyām |
घनध्वनिभ्यः
ghanadhvanibhyaḥ |
Genitive |
घनध्वनेः
ghanadhvaneḥ घनध्वन्याः ghanadhvanyāḥ |
घनध्वन्योः
ghanadhvanyoḥ |
घनध्वनीनाम्
ghanadhvanīnām |
Locative |
घनध्वनौ
ghanadhvanau घनध्वन्याम् ghanadhvanyām |
घनध्वन्योः
ghanadhvanyoḥ |
घनध्वनिषु
ghanadhvaniṣu |