Singular | Dual | Plural | |
Nominativo |
घनध्वनिः
ghanadhvaniḥ |
घनध्वनी
ghanadhvanī |
घनध्वनयः
ghanadhvanayaḥ |
Vocativo |
घनध्वने
ghanadhvane |
घनध्वनी
ghanadhvanī |
घनध्वनयः
ghanadhvanayaḥ |
Acusativo |
घनध्वनिम्
ghanadhvanim |
घनध्वनी
ghanadhvanī |
घनध्वनीः
ghanadhvanīḥ |
Instrumental |
घनध्वन्या
ghanadhvanyā |
घनध्वनिभ्याम्
ghanadhvanibhyām |
घनध्वनिभिः
ghanadhvanibhiḥ |
Dativo |
घनध्वनये
ghanadhvanaye घनध्वन्यै ghanadhvanyai |
घनध्वनिभ्याम्
ghanadhvanibhyām |
घनध्वनिभ्यः
ghanadhvanibhyaḥ |
Ablativo |
घनध्वनेः
ghanadhvaneḥ घनध्वन्याः ghanadhvanyāḥ |
घनध्वनिभ्याम्
ghanadhvanibhyām |
घनध्वनिभ्यः
ghanadhvanibhyaḥ |
Genitivo |
घनध्वनेः
ghanadhvaneḥ घनध्वन्याः ghanadhvanyāḥ |
घनध्वन्योः
ghanadhvanyoḥ |
घनध्वनीनाम्
ghanadhvanīnām |
Locativo |
घनध्वनौ
ghanadhvanau घनध्वन्याम् ghanadhvanyām |
घनध्वन्योः
ghanadhvanyoḥ |
घनध्वनिषु
ghanadhvaniṣu |