Singular | Dual | Plural | |
Nominative |
घनध्वनि
ghanadhvani |
घनध्वनिनी
ghanadhvaninī |
घनध्वनीनि
ghanadhvanīni |
Vocative |
घनध्वने
ghanadhvane घनध्वनि ghanadhvani |
घनध्वनिनी
ghanadhvaninī |
घनध्वनीनि
ghanadhvanīni |
Accusative |
घनध्वनि
ghanadhvani |
घनध्वनिनी
ghanadhvaninī |
घनध्वनीनि
ghanadhvanīni |
Instrumental |
घनध्वनिना
ghanadhvaninā |
घनध्वनिभ्याम्
ghanadhvanibhyām |
घनध्वनिभिः
ghanadhvanibhiḥ |
Dative |
घनध्वनिने
ghanadhvanine |
घनध्वनिभ्याम्
ghanadhvanibhyām |
घनध्वनिभ्यः
ghanadhvanibhyaḥ |
Ablative |
घनध्वनिनः
ghanadhvaninaḥ |
घनध्वनिभ्याम्
ghanadhvanibhyām |
घनध्वनिभ्यः
ghanadhvanibhyaḥ |
Genitive |
घनध्वनिनः
ghanadhvaninaḥ |
घनध्वनिनोः
ghanadhvaninoḥ |
घनध्वनीनाम्
ghanadhvanīnām |
Locative |
घनध्वनिनि
ghanadhvanini |
घनध्वनिनोः
ghanadhvaninoḥ |
घनध्वनिषु
ghanadhvaniṣu |