Singular | Dual | Plural | |
Nominativo |
घनध्वनि
ghanadhvani |
घनध्वनिनी
ghanadhvaninī |
घनध्वनीनि
ghanadhvanīni |
Vocativo |
घनध्वने
ghanadhvane घनध्वनि ghanadhvani |
घनध्वनिनी
ghanadhvaninī |
घनध्वनीनि
ghanadhvanīni |
Acusativo |
घनध्वनि
ghanadhvani |
घनध्वनिनी
ghanadhvaninī |
घनध्वनीनि
ghanadhvanīni |
Instrumental |
घनध्वनिना
ghanadhvaninā |
घनध्वनिभ्याम्
ghanadhvanibhyām |
घनध्वनिभिः
ghanadhvanibhiḥ |
Dativo |
घनध्वनिने
ghanadhvanine |
घनध्वनिभ्याम्
ghanadhvanibhyām |
घनध्वनिभ्यः
ghanadhvanibhyaḥ |
Ablativo |
घनध्वनिनः
ghanadhvaninaḥ |
घनध्वनिभ्याम्
ghanadhvanibhyām |
घनध्वनिभ्यः
ghanadhvanibhyaḥ |
Genitivo |
घनध्वनिनः
ghanadhvaninaḥ |
घनध्वनिनोः
ghanadhvaninoḥ |
घनध्वनीनाम्
ghanadhvanīnām |
Locativo |
घनध्वनिनि
ghanadhvanini |
घनध्वनिनोः
ghanadhvaninoḥ |
घनध्वनिषु
ghanadhvaniṣu |