Sanskrit tools

Sanskrit declension


Declension of घननाभि ghananābhi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative घननाभिः ghananābhiḥ
घननाभी ghananābhī
घननाभयः ghananābhayaḥ
Vocative घननाभे ghananābhe
घननाभी ghananābhī
घननाभयः ghananābhayaḥ
Accusative घननाभिम् ghananābhim
घननाभी ghananābhī
घननाभीन् ghananābhīn
Instrumental घननाभिना ghananābhinā
घननाभिभ्याम् ghananābhibhyām
घननाभिभिः ghananābhibhiḥ
Dative घननाभये ghananābhaye
घननाभिभ्याम् ghananābhibhyām
घननाभिभ्यः ghananābhibhyaḥ
Ablative घननाभेः ghananābheḥ
घननाभिभ्याम् ghananābhibhyām
घननाभिभ्यः ghananābhibhyaḥ
Genitive घननाभेः ghananābheḥ
घननाभ्योः ghananābhyoḥ
घननाभीनाम् ghananābhīnām
Locative घननाभौ ghananābhau
घननाभ्योः ghananābhyoḥ
घननाभिषु ghananābhiṣu