| Singular | Dual | Plural |
Nominativo |
घननाभिः
ghananābhiḥ
|
घननाभी
ghananābhī
|
घननाभयः
ghananābhayaḥ
|
Vocativo |
घननाभे
ghananābhe
|
घननाभी
ghananābhī
|
घननाभयः
ghananābhayaḥ
|
Acusativo |
घननाभिम्
ghananābhim
|
घननाभी
ghananābhī
|
घननाभीन्
ghananābhīn
|
Instrumental |
घननाभिना
ghananābhinā
|
घननाभिभ्याम्
ghananābhibhyām
|
घननाभिभिः
ghananābhibhiḥ
|
Dativo |
घननाभये
ghananābhaye
|
घननाभिभ्याम्
ghananābhibhyām
|
घननाभिभ्यः
ghananābhibhyaḥ
|
Ablativo |
घननाभेः
ghananābheḥ
|
घननाभिभ्याम्
ghananābhibhyām
|
घननाभिभ्यः
ghananābhibhyaḥ
|
Genitivo |
घननाभेः
ghananābheḥ
|
घननाभ्योः
ghananābhyoḥ
|
घननाभीनाम्
ghananābhīnām
|
Locativo |
घननाभौ
ghananābhau
|
घननाभ्योः
ghananābhyoḥ
|
घननाभिषु
ghananābhiṣu
|