Singular | Dual | Plural | |
Nominative |
घनवाक्
ghanavāk |
घनवाचौ
ghanavācau |
घनवाचः
ghanavācaḥ |
Vocative |
घनवाक्
ghanavāk |
घनवाचौ
ghanavācau |
घनवाचः
ghanavācaḥ |
Accusative |
घनवाचम्
ghanavācam |
घनवाचौ
ghanavācau |
घनवाचः
ghanavācaḥ |
Instrumental |
घनवाचा
ghanavācā |
घनवाग्भ्याम्
ghanavāgbhyām |
घनवाग्भिः
ghanavāgbhiḥ |
Dative |
घनवाचे
ghanavāce |
घनवाग्भ्याम्
ghanavāgbhyām |
घनवाग्भ्यः
ghanavāgbhyaḥ |
Ablative |
घनवाचः
ghanavācaḥ |
घनवाग्भ्याम्
ghanavāgbhyām |
घनवाग्भ्यः
ghanavāgbhyaḥ |
Genitive |
घनवाचः
ghanavācaḥ |
घनवाचोः
ghanavācoḥ |
घनवाचाम्
ghanavācām |
Locative |
घनवाचि
ghanavāci |
घनवाचोः
ghanavācoḥ |
घनवाक्षु
ghanavākṣu |