Singular | Dual | Plural | |
Nominativo |
घनवाक्
ghanavāk |
घनवाचौ
ghanavācau |
घनवाचः
ghanavācaḥ |
Vocativo |
घनवाक्
ghanavāk |
घनवाचौ
ghanavācau |
घनवाचः
ghanavācaḥ |
Acusativo |
घनवाचम्
ghanavācam |
घनवाचौ
ghanavācau |
घनवाचः
ghanavācaḥ |
Instrumental |
घनवाचा
ghanavācā |
घनवाग्भ्याम्
ghanavāgbhyām |
घनवाग्भिः
ghanavāgbhiḥ |
Dativo |
घनवाचे
ghanavāce |
घनवाग्भ्याम्
ghanavāgbhyām |
घनवाग्भ्यः
ghanavāgbhyaḥ |
Ablativo |
घनवाचः
ghanavācaḥ |
घनवाग्भ्याम्
ghanavāgbhyām |
घनवाग्भ्यः
ghanavāgbhyaḥ |
Genitivo |
घनवाचः
ghanavācaḥ |
घनवाचोः
ghanavācoḥ |
घनवाचाम्
ghanavācām |
Locativo |
घनवाचि
ghanavāci |
घनवाचोः
ghanavācoḥ |
घनवाक्षु
ghanavākṣu |