Sanskrit tools

Sanskrit declension


Declension of घनवात ghanavāta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative घनवातः ghanavātaḥ
घनवातौ ghanavātau
घनवाताः ghanavātāḥ
Vocative घनवात ghanavāta
घनवातौ ghanavātau
घनवाताः ghanavātāḥ
Accusative घनवातम् ghanavātam
घनवातौ ghanavātau
घनवातान् ghanavātān
Instrumental घनवातेन ghanavātena
घनवाताभ्याम् ghanavātābhyām
घनवातैः ghanavātaiḥ
Dative घनवाताय ghanavātāya
घनवाताभ्याम् ghanavātābhyām
घनवातेभ्यः ghanavātebhyaḥ
Ablative घनवातात् ghanavātāt
घनवाताभ्याम् ghanavātābhyām
घनवातेभ्यः ghanavātebhyaḥ
Genitive घनवातस्य ghanavātasya
घनवातयोः ghanavātayoḥ
घनवातानाम् ghanavātānām
Locative घनवाते ghanavāte
घनवातयोः ghanavātayoḥ
घनवातेषु ghanavāteṣu