Singular | Dual | Plural | |
Nominativo |
घनवातः
ghanavātaḥ |
घनवातौ
ghanavātau |
घनवाताः
ghanavātāḥ |
Vocativo |
घनवात
ghanavāta |
घनवातौ
ghanavātau |
घनवाताः
ghanavātāḥ |
Acusativo |
घनवातम्
ghanavātam |
घनवातौ
ghanavātau |
घनवातान्
ghanavātān |
Instrumental |
घनवातेन
ghanavātena |
घनवाताभ्याम्
ghanavātābhyām |
घनवातैः
ghanavātaiḥ |
Dativo |
घनवाताय
ghanavātāya |
घनवाताभ्याम्
ghanavātābhyām |
घनवातेभ्यः
ghanavātebhyaḥ |
Ablativo |
घनवातात्
ghanavātāt |
घनवाताभ्याम्
ghanavātābhyām |
घनवातेभ्यः
ghanavātebhyaḥ |
Genitivo |
घनवातस्य
ghanavātasya |
घनवातयोः
ghanavātayoḥ |
घनवातानाम्
ghanavātānām |
Locativo |
घनवाते
ghanavāte |
घनवातयोः
ghanavātayoḥ |
घनवातेषु
ghanavāteṣu |