| Singular | Dual | Plural |
Nominative |
घनवाहनः
ghanavāhanaḥ
|
घनवाहनौ
ghanavāhanau
|
घनवाहनाः
ghanavāhanāḥ
|
Vocative |
घनवाहन
ghanavāhana
|
घनवाहनौ
ghanavāhanau
|
घनवाहनाः
ghanavāhanāḥ
|
Accusative |
घनवाहनम्
ghanavāhanam
|
घनवाहनौ
ghanavāhanau
|
घनवाहनान्
ghanavāhanān
|
Instrumental |
घनवाहनेन
ghanavāhanena
|
घनवाहनाभ्याम्
ghanavāhanābhyām
|
घनवाहनैः
ghanavāhanaiḥ
|
Dative |
घनवाहनाय
ghanavāhanāya
|
घनवाहनाभ्याम्
ghanavāhanābhyām
|
घनवाहनेभ्यः
ghanavāhanebhyaḥ
|
Ablative |
घनवाहनात्
ghanavāhanāt
|
घनवाहनाभ्याम्
ghanavāhanābhyām
|
घनवाहनेभ्यः
ghanavāhanebhyaḥ
|
Genitive |
घनवाहनस्य
ghanavāhanasya
|
घनवाहनयोः
ghanavāhanayoḥ
|
घनवाहनानाम्
ghanavāhanānām
|
Locative |
घनवाहने
ghanavāhane
|
घनवाहनयोः
ghanavāhanayoḥ
|
घनवाहनेषु
ghanavāhaneṣu
|