| Singular | Dual | Plural |
Nominativo |
घनवाहनः
ghanavāhanaḥ
|
घनवाहनौ
ghanavāhanau
|
घनवाहनाः
ghanavāhanāḥ
|
Vocativo |
घनवाहन
ghanavāhana
|
घनवाहनौ
ghanavāhanau
|
घनवाहनाः
ghanavāhanāḥ
|
Acusativo |
घनवाहनम्
ghanavāhanam
|
घनवाहनौ
ghanavāhanau
|
घनवाहनान्
ghanavāhanān
|
Instrumental |
घनवाहनेन
ghanavāhanena
|
घनवाहनाभ्याम्
ghanavāhanābhyām
|
घनवाहनैः
ghanavāhanaiḥ
|
Dativo |
घनवाहनाय
ghanavāhanāya
|
घनवाहनाभ्याम्
ghanavāhanābhyām
|
घनवाहनेभ्यः
ghanavāhanebhyaḥ
|
Ablativo |
घनवाहनात्
ghanavāhanāt
|
घनवाहनाभ्याम्
ghanavāhanābhyām
|
घनवाहनेभ्यः
ghanavāhanebhyaḥ
|
Genitivo |
घनवाहनस्य
ghanavāhanasya
|
घनवाहनयोः
ghanavāhanayoḥ
|
घनवाहनानाम्
ghanavāhanānām
|
Locativo |
घनवाहने
ghanavāhane
|
घनवाहनयोः
ghanavāhanayoḥ
|
घनवाहनेषु
ghanavāhaneṣu
|