Sanskrit tools

Sanskrit declension


Declension of घनसंवृत्ति ghanasaṁvṛtti, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative घनसंवृत्तिः ghanasaṁvṛttiḥ
घनसंवृत्ती ghanasaṁvṛttī
घनसंवृत्तयः ghanasaṁvṛttayaḥ
Vocative घनसंवृत्ते ghanasaṁvṛtte
घनसंवृत्ती ghanasaṁvṛttī
घनसंवृत्तयः ghanasaṁvṛttayaḥ
Accusative घनसंवृत्तिम् ghanasaṁvṛttim
घनसंवृत्ती ghanasaṁvṛttī
घनसंवृत्तीः ghanasaṁvṛttīḥ
Instrumental घनसंवृत्त्या ghanasaṁvṛttyā
घनसंवृत्तिभ्याम् ghanasaṁvṛttibhyām
घनसंवृत्तिभिः ghanasaṁvṛttibhiḥ
Dative घनसंवृत्तये ghanasaṁvṛttaye
घनसंवृत्त्यै ghanasaṁvṛttyai
घनसंवृत्तिभ्याम् ghanasaṁvṛttibhyām
घनसंवृत्तिभ्यः ghanasaṁvṛttibhyaḥ
Ablative घनसंवृत्तेः ghanasaṁvṛtteḥ
घनसंवृत्त्याः ghanasaṁvṛttyāḥ
घनसंवृत्तिभ्याम् ghanasaṁvṛttibhyām
घनसंवृत्तिभ्यः ghanasaṁvṛttibhyaḥ
Genitive घनसंवृत्तेः ghanasaṁvṛtteḥ
घनसंवृत्त्याः ghanasaṁvṛttyāḥ
घनसंवृत्त्योः ghanasaṁvṛttyoḥ
घनसंवृत्तीनाम् ghanasaṁvṛttīnām
Locative घनसंवृत्तौ ghanasaṁvṛttau
घनसंवृत्त्याम् ghanasaṁvṛttyām
घनसंवृत्त्योः ghanasaṁvṛttyoḥ
घनसंवृत्तिषु ghanasaṁvṛttiṣu