Singular | Dual | Plural | |
Nominative |
घनसंवृत्तिः
ghanasaṁvṛttiḥ |
घनसंवृत्ती
ghanasaṁvṛttī |
घनसंवृत्तयः
ghanasaṁvṛttayaḥ |
Vocative |
घनसंवृत्ते
ghanasaṁvṛtte |
घनसंवृत्ती
ghanasaṁvṛttī |
घनसंवृत्तयः
ghanasaṁvṛttayaḥ |
Accusative |
घनसंवृत्तिम्
ghanasaṁvṛttim |
घनसंवृत्ती
ghanasaṁvṛttī |
घनसंवृत्तीः
ghanasaṁvṛttīḥ |
Instrumental |
घनसंवृत्त्या
ghanasaṁvṛttyā |
घनसंवृत्तिभ्याम्
ghanasaṁvṛttibhyām |
घनसंवृत्तिभिः
ghanasaṁvṛttibhiḥ |
Dative |
घनसंवृत्तये
ghanasaṁvṛttaye घनसंवृत्त्यै ghanasaṁvṛttyai |
घनसंवृत्तिभ्याम्
ghanasaṁvṛttibhyām |
घनसंवृत्तिभ्यः
ghanasaṁvṛttibhyaḥ |
Ablative |
घनसंवृत्तेः
ghanasaṁvṛtteḥ घनसंवृत्त्याः ghanasaṁvṛttyāḥ |
घनसंवृत्तिभ्याम्
ghanasaṁvṛttibhyām |
घनसंवृत्तिभ्यः
ghanasaṁvṛttibhyaḥ |
Genitive |
घनसंवृत्तेः
ghanasaṁvṛtteḥ घनसंवृत्त्याः ghanasaṁvṛttyāḥ |
घनसंवृत्त्योः
ghanasaṁvṛttyoḥ |
घनसंवृत्तीनाम्
ghanasaṁvṛttīnām |
Locative |
घनसंवृत्तौ
ghanasaṁvṛttau घनसंवृत्त्याम् ghanasaṁvṛttyām |
घनसंवृत्त्योः
ghanasaṁvṛttyoḥ |
घनसंवृत्तिषु
ghanasaṁvṛttiṣu |