Singular | Dual | Plural | |
Nominativo |
घनसंवृत्तिः
ghanasaṁvṛttiḥ |
घनसंवृत्ती
ghanasaṁvṛttī |
घनसंवृत्तयः
ghanasaṁvṛttayaḥ |
Vocativo |
घनसंवृत्ते
ghanasaṁvṛtte |
घनसंवृत्ती
ghanasaṁvṛttī |
घनसंवृत्तयः
ghanasaṁvṛttayaḥ |
Acusativo |
घनसंवृत्तिम्
ghanasaṁvṛttim |
घनसंवृत्ती
ghanasaṁvṛttī |
घनसंवृत्तीः
ghanasaṁvṛttīḥ |
Instrumental |
घनसंवृत्त्या
ghanasaṁvṛttyā |
घनसंवृत्तिभ्याम्
ghanasaṁvṛttibhyām |
घनसंवृत्तिभिः
ghanasaṁvṛttibhiḥ |
Dativo |
घनसंवृत्तये
ghanasaṁvṛttaye घनसंवृत्त्यै ghanasaṁvṛttyai |
घनसंवृत्तिभ्याम्
ghanasaṁvṛttibhyām |
घनसंवृत्तिभ्यः
ghanasaṁvṛttibhyaḥ |
Ablativo |
घनसंवृत्तेः
ghanasaṁvṛtteḥ घनसंवृत्त्याः ghanasaṁvṛttyāḥ |
घनसंवृत्तिभ्याम्
ghanasaṁvṛttibhyām |
घनसंवृत्तिभ्यः
ghanasaṁvṛttibhyaḥ |
Genitivo |
घनसंवृत्तेः
ghanasaṁvṛtteḥ घनसंवृत्त्याः ghanasaṁvṛttyāḥ |
घनसंवृत्त्योः
ghanasaṁvṛttyoḥ |
घनसंवृत्तीनाम्
ghanasaṁvṛttīnām |
Locativo |
घनसंवृत्तौ
ghanasaṁvṛttau घनसंवृत्त्याम् ghanasaṁvṛttyām |
घनसंवृत्त्योः
ghanasaṁvṛttyoḥ |
घनसंवृत्तिषु
ghanasaṁvṛttiṣu |