| Singular | Dual | Plural |
Nominative |
घनसारभावः
ghanasārabhāvaḥ
|
घनसारभावौ
ghanasārabhāvau
|
घनसारभावाः
ghanasārabhāvāḥ
|
Vocative |
घनसारभाव
ghanasārabhāva
|
घनसारभावौ
ghanasārabhāvau
|
घनसारभावाः
ghanasārabhāvāḥ
|
Accusative |
घनसारभावम्
ghanasārabhāvam
|
घनसारभावौ
ghanasārabhāvau
|
घनसारभावान्
ghanasārabhāvān
|
Instrumental |
घनसारभावेण
ghanasārabhāveṇa
|
घनसारभावाभ्याम्
ghanasārabhāvābhyām
|
घनसारभावैः
ghanasārabhāvaiḥ
|
Dative |
घनसारभावाय
ghanasārabhāvāya
|
घनसारभावाभ्याम्
ghanasārabhāvābhyām
|
घनसारभावेभ्यः
ghanasārabhāvebhyaḥ
|
Ablative |
घनसारभावात्
ghanasārabhāvāt
|
घनसारभावाभ्याम्
ghanasārabhāvābhyām
|
घनसारभावेभ्यः
ghanasārabhāvebhyaḥ
|
Genitive |
घनसारभावस्य
ghanasārabhāvasya
|
घनसारभावयोः
ghanasārabhāvayoḥ
|
घनसारभावाणाम्
ghanasārabhāvāṇām
|
Locative |
घनसारभावे
ghanasārabhāve
|
घनसारभावयोः
ghanasārabhāvayoḥ
|
घनसारभावेषु
ghanasārabhāveṣu
|