Sanskrit tools

Sanskrit declension


Declension of घनसारभाव ghanasārabhāva, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative घनसारभावः ghanasārabhāvaḥ
घनसारभावौ ghanasārabhāvau
घनसारभावाः ghanasārabhāvāḥ
Vocative घनसारभाव ghanasārabhāva
घनसारभावौ ghanasārabhāvau
घनसारभावाः ghanasārabhāvāḥ
Accusative घनसारभावम् ghanasārabhāvam
घनसारभावौ ghanasārabhāvau
घनसारभावान् ghanasārabhāvān
Instrumental घनसारभावेण ghanasārabhāveṇa
घनसारभावाभ्याम् ghanasārabhāvābhyām
घनसारभावैः ghanasārabhāvaiḥ
Dative घनसारभावाय ghanasārabhāvāya
घनसारभावाभ्याम् ghanasārabhāvābhyām
घनसारभावेभ्यः ghanasārabhāvebhyaḥ
Ablative घनसारभावात् ghanasārabhāvāt
घनसारभावाभ्याम् ghanasārabhāvābhyām
घनसारभावेभ्यः ghanasārabhāvebhyaḥ
Genitive घनसारभावस्य ghanasārabhāvasya
घनसारभावयोः ghanasārabhāvayoḥ
घनसारभावाणाम् ghanasārabhāvāṇām
Locative घनसारभावे ghanasārabhāve
घनसारभावयोः ghanasārabhāvayoḥ
घनसारभावेषु ghanasārabhāveṣu