Herramientas de sánscrito

Declinación del sánscrito


Declinación de घनसारभाव ghanasārabhāva, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo घनसारभावः ghanasārabhāvaḥ
घनसारभावौ ghanasārabhāvau
घनसारभावाः ghanasārabhāvāḥ
Vocativo घनसारभाव ghanasārabhāva
घनसारभावौ ghanasārabhāvau
घनसारभावाः ghanasārabhāvāḥ
Acusativo घनसारभावम् ghanasārabhāvam
घनसारभावौ ghanasārabhāvau
घनसारभावान् ghanasārabhāvān
Instrumental घनसारभावेण ghanasārabhāveṇa
घनसारभावाभ्याम् ghanasārabhāvābhyām
घनसारभावैः ghanasārabhāvaiḥ
Dativo घनसारभावाय ghanasārabhāvāya
घनसारभावाभ्याम् ghanasārabhāvābhyām
घनसारभावेभ्यः ghanasārabhāvebhyaḥ
Ablativo घनसारभावात् ghanasārabhāvāt
घनसारभावाभ्याम् ghanasārabhāvābhyām
घनसारभावेभ्यः ghanasārabhāvebhyaḥ
Genitivo घनसारभावस्य ghanasārabhāvasya
घनसारभावयोः ghanasārabhāvayoḥ
घनसारभावाणाम् ghanasārabhāvāṇām
Locativo घनसारभावे ghanasārabhāve
घनसारभावयोः ghanasārabhāvayoḥ
घनसारभावेषु ghanasārabhāveṣu