Sanskrit tools

Sanskrit declension


Declension of घनस्वन ghanasvana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative घनस्वनः ghanasvanaḥ
घनस्वनौ ghanasvanau
घनस्वनाः ghanasvanāḥ
Vocative घनस्वन ghanasvana
घनस्वनौ ghanasvanau
घनस्वनाः ghanasvanāḥ
Accusative घनस्वनम् ghanasvanam
घनस्वनौ ghanasvanau
घनस्वनान् ghanasvanān
Instrumental घनस्वनेन ghanasvanena
घनस्वनाभ्याम् ghanasvanābhyām
घनस्वनैः ghanasvanaiḥ
Dative घनस्वनाय ghanasvanāya
घनस्वनाभ्याम् ghanasvanābhyām
घनस्वनेभ्यः ghanasvanebhyaḥ
Ablative घनस्वनात् ghanasvanāt
घनस्वनाभ्याम् ghanasvanābhyām
घनस्वनेभ्यः ghanasvanebhyaḥ
Genitive घनस्वनस्य ghanasvanasya
घनस्वनयोः ghanasvanayoḥ
घनस्वनानाम् ghanasvanānām
Locative घनस्वने ghanasvane
घनस्वनयोः ghanasvanayoḥ
घनस्वनेषु ghanasvaneṣu