| Singular | Dual | Plural |
Nominative |
घनस्वनः
ghanasvanaḥ
|
घनस्वनौ
ghanasvanau
|
घनस्वनाः
ghanasvanāḥ
|
Vocative |
घनस्वन
ghanasvana
|
घनस्वनौ
ghanasvanau
|
घनस्वनाः
ghanasvanāḥ
|
Accusative |
घनस्वनम्
ghanasvanam
|
घनस्वनौ
ghanasvanau
|
घनस्वनान्
ghanasvanān
|
Instrumental |
घनस्वनेन
ghanasvanena
|
घनस्वनाभ्याम्
ghanasvanābhyām
|
घनस्वनैः
ghanasvanaiḥ
|
Dative |
घनस्वनाय
ghanasvanāya
|
घनस्वनाभ्याम्
ghanasvanābhyām
|
घनस्वनेभ्यः
ghanasvanebhyaḥ
|
Ablative |
घनस्वनात्
ghanasvanāt
|
घनस्वनाभ्याम्
ghanasvanābhyām
|
घनस्वनेभ्यः
ghanasvanebhyaḥ
|
Genitive |
घनस्वनस्य
ghanasvanasya
|
घनस्वनयोः
ghanasvanayoḥ
|
घनस्वनानाम्
ghanasvanānām
|
Locative |
घनस्वने
ghanasvane
|
घनस्वनयोः
ghanasvanayoḥ
|
घनस्वनेषु
ghanasvaneṣu
|