| Singular | Dual | Plural |
Nominativo |
घनस्वनः
ghanasvanaḥ
|
घनस्वनौ
ghanasvanau
|
घनस्वनाः
ghanasvanāḥ
|
Vocativo |
घनस्वन
ghanasvana
|
घनस्वनौ
ghanasvanau
|
घनस्वनाः
ghanasvanāḥ
|
Acusativo |
घनस्वनम्
ghanasvanam
|
घनस्वनौ
ghanasvanau
|
घनस्वनान्
ghanasvanān
|
Instrumental |
घनस्वनेन
ghanasvanena
|
घनस्वनाभ्याम्
ghanasvanābhyām
|
घनस्वनैः
ghanasvanaiḥ
|
Dativo |
घनस्वनाय
ghanasvanāya
|
घनस्वनाभ्याम्
ghanasvanābhyām
|
घनस्वनेभ्यः
ghanasvanebhyaḥ
|
Ablativo |
घनस्वनात्
ghanasvanāt
|
घनस्वनाभ्याम्
ghanasvanābhyām
|
घनस्वनेभ्यः
ghanasvanebhyaḥ
|
Genitivo |
घनस्वनस्य
ghanasvanasya
|
घनस्वनयोः
ghanasvanayoḥ
|
घनस्वनानाम्
ghanasvanānām
|
Locativo |
घनस्वने
ghanasvane
|
घनस्वनयोः
ghanasvanayoḥ
|
घनस्वनेषु
ghanasvaneṣu
|