Singular | Dual | Plural | |
Nominative |
घनाकरः
ghanākaraḥ |
घनाकरौ
ghanākarau |
घनाकराः
ghanākarāḥ |
Vocative |
घनाकर
ghanākara |
घनाकरौ
ghanākarau |
घनाकराः
ghanākarāḥ |
Accusative |
घनाकरम्
ghanākaram |
घनाकरौ
ghanākarau |
घनाकरान्
ghanākarān |
Instrumental |
घनाकरेण
ghanākareṇa |
घनाकराभ्याम्
ghanākarābhyām |
घनाकरैः
ghanākaraiḥ |
Dative |
घनाकराय
ghanākarāya |
घनाकराभ्याम्
ghanākarābhyām |
घनाकरेभ्यः
ghanākarebhyaḥ |
Ablative |
घनाकरात्
ghanākarāt |
घनाकराभ्याम्
ghanākarābhyām |
घनाकरेभ्यः
ghanākarebhyaḥ |
Genitive |
घनाकरस्य
ghanākarasya |
घनाकरयोः
ghanākarayoḥ |
घनाकराणाम्
ghanākarāṇām |
Locative |
घनाकरे
ghanākare |
घनाकरयोः
ghanākarayoḥ |
घनाकरेषु
ghanākareṣu |