Singular | Dual | Plural | |
Nominativo |
घनाकरः
ghanākaraḥ |
घनाकरौ
ghanākarau |
घनाकराः
ghanākarāḥ |
Vocativo |
घनाकर
ghanākara |
घनाकरौ
ghanākarau |
घनाकराः
ghanākarāḥ |
Acusativo |
घनाकरम्
ghanākaram |
घनाकरौ
ghanākarau |
घनाकरान्
ghanākarān |
Instrumental |
घनाकरेण
ghanākareṇa |
घनाकराभ्याम्
ghanākarābhyām |
घनाकरैः
ghanākaraiḥ |
Dativo |
घनाकराय
ghanākarāya |
घनाकराभ्याम्
ghanākarābhyām |
घनाकरेभ्यः
ghanākarebhyaḥ |
Ablativo |
घनाकरात्
ghanākarāt |
घनाकराभ्याम्
ghanākarābhyām |
घनाकरेभ्यः
ghanākarebhyaḥ |
Genitivo |
घनाकरस्य
ghanākarasya |
घनाकरयोः
ghanākarayoḥ |
घनाकराणाम्
ghanākarāṇām |
Locativo |
घनाकरे
ghanākare |
घनाकरयोः
ghanākarayoḥ |
घनाकरेषु
ghanākareṣu |