Sanskrit tools

Sanskrit declension


Declension of घनात्यय ghanātyaya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative घनात्ययः ghanātyayaḥ
घनात्ययौ ghanātyayau
घनात्ययाः ghanātyayāḥ
Vocative घनात्यय ghanātyaya
घनात्ययौ ghanātyayau
घनात्ययाः ghanātyayāḥ
Accusative घनात्ययम् ghanātyayam
घनात्ययौ ghanātyayau
घनात्ययान् ghanātyayān
Instrumental घनात्ययेन ghanātyayena
घनात्ययाभ्याम् ghanātyayābhyām
घनात्ययैः ghanātyayaiḥ
Dative घनात्ययाय ghanātyayāya
घनात्ययाभ्याम् ghanātyayābhyām
घनात्ययेभ्यः ghanātyayebhyaḥ
Ablative घनात्ययात् ghanātyayāt
घनात्ययाभ्याम् ghanātyayābhyām
घनात्ययेभ्यः ghanātyayebhyaḥ
Genitive घनात्ययस्य ghanātyayasya
घनात्यययोः ghanātyayayoḥ
घनात्ययानाम् ghanātyayānām
Locative घनात्यये ghanātyaye
घनात्यययोः ghanātyayayoḥ
घनात्ययेषु ghanātyayeṣu